उष्णेन द्रवते केरलम्, परं वृष्टेः रूपं परिवर्तयेत।

कोच्ची- निदाघकालोष्णेन केरलं द्रवते। सूर्याघातस्य वार्ताः बहुभ्यः प्रदेशेभ्यः आयाति। आगच्छत्सु दिनेष्वपि तापमानं वर्धमानमेव तिष्ठेत् इति वातावरण निरीक्षणसंघस्य सूचना। साधारणतः त्रिचतुरः डिग्री सेल्ष्यस् तापवर्धनं संघः प्रवक्ति। अनेन जनैः जाग्रद्भिः भाव्यम् इत्यपि निर्देशः अस्ति।

ग्रीष्मकालवृष्टेः समय एवायम्। परन्तु इतस्ततः ईषद्वृष्टिरेव इतःपर्यन्तं लब्धः। अतः एव जूण् मासे आर्भ्यमाणां वृष्टिमधिकृत्यापि आशङ्का वर्तते। एल्निनो इति अन्तरिक्षप्रतिभासमनुसृत्यैव वृष्टिप्रवचनं साध्यमिति पर्यावरणविभागस्य निगमनम्। एल्निने प्रतिभासेन आगोलतले पर्यावरणव्यतियानं संभावयति।

Leave a Reply

Your email address will not be published. Required fields are marked *