Photo Gallery

Photo Gallery

നവവാണി മൊബൈല്‍ ആപ് ഉദ്ഘാടനം More »

संवादः।

संवादः।

സംസ്കൃതഭാഷ, സാഹിത്യം, വ്യാകരണം തുടങ്ങിയ വിഷയങ്ങളില്‍ വിദ്യാര്‍ത്ഥികള്‍ക്കുള്ള സംശയങ്ങള്‍ ഇവിടെ രേഖപ്പെടുത്താം. More »

Video Gallery

Video Gallery

चलच्चित्रशाला। More »

Science in Sanskrit

Science in Sanskrit

संस्कृतं विज्ञानाय... More »

प्रश्नोत्तरी।

प्रश्नोत्तरी।

ഓരോ ആഴ്ചയിലും 10 ചോദ്യങ്ങള്‍ വീതം പ്രസിദ്ധീകരിക്കുന്ന. എല്ലാ ഉത്തരങ്ങളും കൃത്യസമയത്തിനകം എന്റര്‍ ചെയ്യുന്നവരില്‍നിന്ന് വിജയിയെ തെരഞ്ഞെടുക്കുന്നു. More »

संस्कृतशिक्षणपाठाः।

संस्कृतशिक्षणपाठाः।

രാഷ്ട്രീയ സംസ്കൃത സന്‍സ്ഥാന്‍ തയ്യാറാക്കിയ സംസ്കൃതസംഭാഷണ പാഠങ്ങള്‍............ More »

मधुवाणी

मधुवाणी

Interactive Learning - Sanskrit More »

 

नववाणी

विज्ञानस्य भाषा भवति संस्कृतम्। अस्यां भाषायां लोकोत्तरं साहित्यं व्याकरणं खगोलशास्त्रम् इतरविज्ञानानि च सन्ति, तनि विश्वस्य महाधनभूतानि सन्ति। आधुनिकमाध्यमद्वारा प्रजातन्त्रपरां रीतिमवलम्ब्य अस्याः विज्ञानवाण्याः आदानप्रदानं, तद्वारा संस्कृतपठनस्य कार्यक्षमता च आस्माकं लक्ष्यम् भवतिॆ। तदर्थमेवायमभियानः। केरलेषु प्रप्रथमम् इरिङ्ङालक्कुटा शिक्षामण्डले संस्कृत- अक्कादमिक- समितिः १०-०२-२०१० तमे वर्षे नववाणीनामकस्य संस्कृतजालपुटस्य आरम्भमकरोत्। केरलस्य शिक्षाक्षेत्रेषु संस्कृतपठनपाठनरीतीः आधुनिकीकर्तुं नववाणयाः अनिषेध्यं योगदानमस्ति। एतावत्पर्यन्तं सहकृतेभ्यः केरलस्यान्तः बहिश्च वर्तमानेभ्यः संस्कृतप्रेमिभ्यः अस्मिन्नवसरे कृतज्ञतां व्याहरामः। अधुना संस्कृतपठनाय एकं मोबैल् आप् अपि वयम् अवतारयामः। वन्दनीयानां गुरूणां सहकार एव अस्मै शुभारम्भाय अस्मान् शक्तान् करोति। सर्वे स्वीकरिष्यन्ति इति प्रतीक्षया …

-Sanskrit Academic Council Irinjalakuda, Kerala-