कैरलीभाषायाः तथा संस्कृतस्य च अक्षरदीपप्रोज्वालकस्य अर्णोस् पातिरिवर्यस्य २८६तमः चरमवार्षिकः अनुस्मरणं च।

तृशूर्- कैरलीभाषायाः द्वितीयः एषुत्तच्चन् इति विख्यातस्य अर्णोस् पातिरिः इत्यपराभिधानस्य जोण् एणस्ट् हाङ्स्लेटन् वर्यस्य २८६तमः चरमवार्षिकः, तेन विरचितस्य पुत्तन् पाना नामकस्य धर्मग्रन्थस्य ३०२ तमः वार्षिकश्च २०१८ मार्च् ९,१०,१९ दिनाङ्केषु त्रिशिवपुरे आचर्यते। अर्णोस् विचारसत्रं, दीपशिखाप्रयाणं, पुत्तन् पाना आलापप्रतियोगिता, पुत्तन् पाना नृत्ताविष्कारः, अर्णोस् अनुस्मरणदिव्यबलिः,  स्मरणिकाप्रकाशनम्  इत्यादयः कार्यक्रमाः अर्णोस् अक्कादम्या तृशूर् अर्णोस् फोरेन च संयुक्ततया आसूत्रिताः।

     केरलस्य सामाजिक-सांस्कृतिक-आत्मीयनवोत्थाने निर्णायकं योगदानं निर्व्यूढः तथा पाश्चात्यपौरस्त्य संस्कृतीनां समन्वयाय अनवरतं प्रयत्नं कृतश्चायं महानुभावः। तेषां योगदानं सामान्यजनान् परिचाययितुम् अयं कार्यक्रमः आयोजितः।

जर्मनीदेशे ओस्नाब्रूक् नगरसमीपस्थे ओस्टर्काप्लेन् जनपदे १६८१ तमे वर्षे जनिं प्राप्तः हामस्लेटन् नामकः तत्त्वशास्त्रपरां विद्यां समाप्य विल्यं वेबर् विल्यं मेयर् प्रभृतिभिः जस्यट् पुरोहितैः साकं भारतं प्रति प्रस्थितः। इट्टली, तुर्की, सिरिया,अर्मेनिया पेर्ष्या प्रभृतिभिः राष्ट्रैः सञ्चरन् १७०० दिसम्बर् १३ दिनाङ्के सूरत् नगरं (अद्यतनः गुजरात् देशः) प्राप । मध्येमार्गं तस्य सहचरौ मृतौ। स्वकर्तव्यतानिरतः सः प्रतिनिवृत्तिं विना जस्यूट् समाजस्थानां सङ्केतं गोवां प्राप। ततः आत्मीयकार्यं निर्वहन् स केरलेषु तृशूर् समीपस्थं सम्पालूर् देशमागतः।तत्रासीदस्य अनन्तरकालीनं सेवनम्।कैरलीभाषां स्वायत्तीकृत्य तस्यां अमूल्यानि ग्रन्थरत्नानि रचयामास। पुत्तन् पाना, चतुरन्त्यं,अम्माटे दुःखं, मलयाल-पोर्चुगीस् निघण्डुः, मलयालव्याकरणं, संस्कृत-पोर्चुगीस् निघण्डुः, संस्कृतव्याकरणम् प्रभृतयः तस्य ग्रन्थेषु प्रमुखाः। आमरणं केरलेषु उषित्वा अस्माकं प्रातःस्मरणीयो/भवत् अर्णोस् पातिरिः।

Leave a Reply

Your email address will not be published. Required fields are marked *